Declension table of ?vyākulībhūta

Deva

NeuterSingularDualPlural
Nominativevyākulībhūtam vyākulībhūte vyākulībhūtāni
Vocativevyākulībhūta vyākulībhūte vyākulībhūtāni
Accusativevyākulībhūtam vyākulībhūte vyākulībhūtāni
Instrumentalvyākulībhūtena vyākulībhūtābhyām vyākulībhūtaiḥ
Dativevyākulībhūtāya vyākulībhūtābhyām vyākulībhūtebhyaḥ
Ablativevyākulībhūtāt vyākulībhūtābhyām vyākulībhūtebhyaḥ
Genitivevyākulībhūtasya vyākulībhūtayoḥ vyākulībhūtānām
Locativevyākulībhūte vyākulībhūtayoḥ vyākulībhūteṣu

Compound vyākulībhūta -

Adverb -vyākulībhūtam -vyākulībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria