Declension table of ?vyākulībhūta

Deva

MasculineSingularDualPlural
Nominativevyākulībhūtaḥ vyākulībhūtau vyākulībhūtāḥ
Vocativevyākulībhūta vyākulībhūtau vyākulībhūtāḥ
Accusativevyākulībhūtam vyākulībhūtau vyākulībhūtān
Instrumentalvyākulībhūtena vyākulībhūtābhyām vyākulībhūtaiḥ vyākulībhūtebhiḥ
Dativevyākulībhūtāya vyākulībhūtābhyām vyākulībhūtebhyaḥ
Ablativevyākulībhūtāt vyākulībhūtābhyām vyākulībhūtebhyaḥ
Genitivevyākulībhūtasya vyākulībhūtayoḥ vyākulībhūtānām
Locativevyākulībhūte vyākulībhūtayoḥ vyākulībhūteṣu

Compound vyākulībhūta -

Adverb -vyākulībhūtam -vyākulībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria