Declension table of ?vyākulaveṣṭanā

Deva

FeminineSingularDualPlural
Nominativevyākulaveṣṭanā vyākulaveṣṭane vyākulaveṣṭanāḥ
Vocativevyākulaveṣṭane vyākulaveṣṭane vyākulaveṣṭanāḥ
Accusativevyākulaveṣṭanām vyākulaveṣṭane vyākulaveṣṭanāḥ
Instrumentalvyākulaveṣṭanayā vyākulaveṣṭanābhyām vyākulaveṣṭanābhiḥ
Dativevyākulaveṣṭanāyai vyākulaveṣṭanābhyām vyākulaveṣṭanābhyaḥ
Ablativevyākulaveṣṭanāyāḥ vyākulaveṣṭanābhyām vyākulaveṣṭanābhyaḥ
Genitivevyākulaveṣṭanāyāḥ vyākulaveṣṭanayoḥ vyākulaveṣṭanānām
Locativevyākulaveṣṭanāyām vyākulaveṣṭanayoḥ vyākulaveṣṭanāsu

Adverb -vyākulaveṣṭanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria