Declension table of ?vyākulaveṣṭana

Deva

NeuterSingularDualPlural
Nominativevyākulaveṣṭanam vyākulaveṣṭane vyākulaveṣṭanāni
Vocativevyākulaveṣṭana vyākulaveṣṭane vyākulaveṣṭanāni
Accusativevyākulaveṣṭanam vyākulaveṣṭane vyākulaveṣṭanāni
Instrumentalvyākulaveṣṭanena vyākulaveṣṭanābhyām vyākulaveṣṭanaiḥ
Dativevyākulaveṣṭanāya vyākulaveṣṭanābhyām vyākulaveṣṭanebhyaḥ
Ablativevyākulaveṣṭanāt vyākulaveṣṭanābhyām vyākulaveṣṭanebhyaḥ
Genitivevyākulaveṣṭanasya vyākulaveṣṭanayoḥ vyākulaveṣṭanānām
Locativevyākulaveṣṭane vyākulaveṣṭanayoḥ vyākulaveṣṭaneṣu

Compound vyākulaveṣṭana -

Adverb -vyākulaveṣṭanam -vyākulaveṣṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria