Declension table of ?vyākulaveṣṭana

Deva

MasculineSingularDualPlural
Nominativevyākulaveṣṭanaḥ vyākulaveṣṭanau vyākulaveṣṭanāḥ
Vocativevyākulaveṣṭana vyākulaveṣṭanau vyākulaveṣṭanāḥ
Accusativevyākulaveṣṭanam vyākulaveṣṭanau vyākulaveṣṭanān
Instrumentalvyākulaveṣṭanena vyākulaveṣṭanābhyām vyākulaveṣṭanaiḥ vyākulaveṣṭanebhiḥ
Dativevyākulaveṣṭanāya vyākulaveṣṭanābhyām vyākulaveṣṭanebhyaḥ
Ablativevyākulaveṣṭanāt vyākulaveṣṭanābhyām vyākulaveṣṭanebhyaḥ
Genitivevyākulaveṣṭanasya vyākulaveṣṭanayoḥ vyākulaveṣṭanānām
Locativevyākulaveṣṭane vyākulaveṣṭanayoḥ vyākulaveṣṭaneṣu

Compound vyākulaveṣṭana -

Adverb -vyākulaveṣṭanam -vyākulaveṣṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria