Declension table of ?vyākulalocana

Deva

MasculineSingularDualPlural
Nominativevyākulalocanaḥ vyākulalocanau vyākulalocanāḥ
Vocativevyākulalocana vyākulalocanau vyākulalocanāḥ
Accusativevyākulalocanam vyākulalocanau vyākulalocanān
Instrumentalvyākulalocanena vyākulalocanābhyām vyākulalocanaiḥ vyākulalocanebhiḥ
Dativevyākulalocanāya vyākulalocanābhyām vyākulalocanebhyaḥ
Ablativevyākulalocanāt vyākulalocanābhyām vyākulalocanebhyaḥ
Genitivevyākulalocanasya vyākulalocanayoḥ vyākulalocanānām
Locativevyākulalocane vyākulalocanayoḥ vyākulalocaneṣu

Compound vyākulalocana -

Adverb -vyākulalocanam -vyākulalocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria