Declension table of ?vyākulahṛdaya

Deva

NeuterSingularDualPlural
Nominativevyākulahṛdayam vyākulahṛdaye vyākulahṛdayāni
Vocativevyākulahṛdaya vyākulahṛdaye vyākulahṛdayāni
Accusativevyākulahṛdayam vyākulahṛdaye vyākulahṛdayāni
Instrumentalvyākulahṛdayena vyākulahṛdayābhyām vyākulahṛdayaiḥ
Dativevyākulahṛdayāya vyākulahṛdayābhyām vyākulahṛdayebhyaḥ
Ablativevyākulahṛdayāt vyākulahṛdayābhyām vyākulahṛdayebhyaḥ
Genitivevyākulahṛdayasya vyākulahṛdayayoḥ vyākulahṛdayānām
Locativevyākulahṛdaye vyākulahṛdayayoḥ vyākulahṛdayeṣu

Compound vyākulahṛdaya -

Adverb -vyākulahṛdayam -vyākulahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria