Declension table of ?vyākulacittā

Deva

FeminineSingularDualPlural
Nominativevyākulacittā vyākulacitte vyākulacittāḥ
Vocativevyākulacitte vyākulacitte vyākulacittāḥ
Accusativevyākulacittām vyākulacitte vyākulacittāḥ
Instrumentalvyākulacittayā vyākulacittābhyām vyākulacittābhiḥ
Dativevyākulacittāyai vyākulacittābhyām vyākulacittābhyaḥ
Ablativevyākulacittāyāḥ vyākulacittābhyām vyākulacittābhyaḥ
Genitivevyākulacittāyāḥ vyākulacittayoḥ vyākulacittānām
Locativevyākulacittāyām vyākulacittayoḥ vyākulacittāsu

Adverb -vyākulacittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria