Declension table of ?vyākulacitta

Deva

NeuterSingularDualPlural
Nominativevyākulacittam vyākulacitte vyākulacittāni
Vocativevyākulacitta vyākulacitte vyākulacittāni
Accusativevyākulacittam vyākulacitte vyākulacittāni
Instrumentalvyākulacittena vyākulacittābhyām vyākulacittaiḥ
Dativevyākulacittāya vyākulacittābhyām vyākulacittebhyaḥ
Ablativevyākulacittāt vyākulacittābhyām vyākulacittebhyaḥ
Genitivevyākulacittasya vyākulacittayoḥ vyākulacittānām
Locativevyākulacitte vyākulacittayoḥ vyākulacitteṣu

Compound vyākulacitta -

Adverb -vyākulacittam -vyākulacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria