Declension table of ?vyākulacitta

Deva

MasculineSingularDualPlural
Nominativevyākulacittaḥ vyākulacittau vyākulacittāḥ
Vocativevyākulacitta vyākulacittau vyākulacittāḥ
Accusativevyākulacittam vyākulacittau vyākulacittān
Instrumentalvyākulacittena vyākulacittābhyām vyākulacittaiḥ vyākulacittebhiḥ
Dativevyākulacittāya vyākulacittābhyām vyākulacittebhyaḥ
Ablativevyākulacittāt vyākulacittābhyām vyākulacittebhyaḥ
Genitivevyākulacittasya vyākulacittayoḥ vyākulacittānām
Locativevyākulacitte vyākulacittayoḥ vyākulacitteṣu

Compound vyākulacitta -

Adverb -vyākulacittam -vyākulacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria