Declension table of ?vyākrośaka

Deva

MasculineSingularDualPlural
Nominativevyākrośakaḥ vyākrośakau vyākrośakāḥ
Vocativevyākrośaka vyākrośakau vyākrośakāḥ
Accusativevyākrośakam vyākrośakau vyākrośakān
Instrumentalvyākrośakena vyākrośakābhyām vyākrośakaiḥ vyākrośakebhiḥ
Dativevyākrośakāya vyākrośakābhyām vyākrośakebhyaḥ
Ablativevyākrośakāt vyākrośakābhyām vyākrośakebhyaḥ
Genitivevyākrośakasya vyākrośakayoḥ vyākrośakānām
Locativevyākrośake vyākrośakayoḥ vyākrośakeṣu

Compound vyākrośaka -

Adverb -vyākrośakam -vyākrośakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria