Declension table of ?vyākrośa

Deva

MasculineSingularDualPlural
Nominativevyākrośaḥ vyākrośau vyākrośāḥ
Vocativevyākrośa vyākrośau vyākrośāḥ
Accusativevyākrośam vyākrośau vyākrośān
Instrumentalvyākrośena vyākrośābhyām vyākrośaiḥ vyākrośebhiḥ
Dativevyākrośāya vyākrośābhyām vyākrośebhyaḥ
Ablativevyākrośāt vyākrośābhyām vyākrośebhyaḥ
Genitivevyākrośasya vyākrośayoḥ vyākrośānām
Locativevyākrośe vyākrośayoḥ vyākrośeṣu

Compound vyākrośa -

Adverb -vyākrośam -vyākrośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria