Declension table of ?vyākoca

Deva

MasculineSingularDualPlural
Nominativevyākocaḥ vyākocau vyākocāḥ
Vocativevyākoca vyākocau vyākocāḥ
Accusativevyākocam vyākocau vyākocān
Instrumentalvyākocena vyākocābhyām vyākocaiḥ vyākocebhiḥ
Dativevyākocāya vyākocābhyām vyākocebhyaḥ
Ablativevyākocāt vyākocābhyām vyākocebhyaḥ
Genitivevyākocasya vyākocayoḥ vyākocānām
Locativevyākoce vyākocayoḥ vyākoceṣu

Compound vyākoca -

Adverb -vyākocam -vyākocāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria