Declension table of ?vyākīrnamālyakavarā

Deva

FeminineSingularDualPlural
Nominativevyākīrnamālyakavarā vyākīrnamālyakavare vyākīrnamālyakavarāḥ
Vocativevyākīrnamālyakavare vyākīrnamālyakavare vyākīrnamālyakavarāḥ
Accusativevyākīrnamālyakavarām vyākīrnamālyakavare vyākīrnamālyakavarāḥ
Instrumentalvyākīrnamālyakavarayā vyākīrnamālyakavarābhyām vyākīrnamālyakavarābhiḥ
Dativevyākīrnamālyakavarāyai vyākīrnamālyakavarābhyām vyākīrnamālyakavarābhyaḥ
Ablativevyākīrnamālyakavarāyāḥ vyākīrnamālyakavarābhyām vyākīrnamālyakavarābhyaḥ
Genitivevyākīrnamālyakavarāyāḥ vyākīrnamālyakavarayoḥ vyākīrnamālyakavarāṇām
Locativevyākīrnamālyakavarāyām vyākīrnamālyakavarayoḥ vyākīrnamālyakavarāsu

Adverb -vyākīrnamālyakavaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria