Declension table of ?vyākīrnamālyakavara

Deva

NeuterSingularDualPlural
Nominativevyākīrnamālyakavaram vyākīrnamālyakavare vyākīrnamālyakavarāṇi
Vocativevyākīrnamālyakavara vyākīrnamālyakavare vyākīrnamālyakavarāṇi
Accusativevyākīrnamālyakavaram vyākīrnamālyakavare vyākīrnamālyakavarāṇi
Instrumentalvyākīrnamālyakavareṇa vyākīrnamālyakavarābhyām vyākīrnamālyakavaraiḥ
Dativevyākīrnamālyakavarāya vyākīrnamālyakavarābhyām vyākīrnamālyakavarebhyaḥ
Ablativevyākīrnamālyakavarāt vyākīrnamālyakavarābhyām vyākīrnamālyakavarebhyaḥ
Genitivevyākīrnamālyakavarasya vyākīrnamālyakavarayoḥ vyākīrnamālyakavarāṇām
Locativevyākīrnamālyakavare vyākīrnamālyakavarayoḥ vyākīrnamālyakavareṣu

Compound vyākīrnamālyakavara -

Adverb -vyākīrnamālyakavaram -vyākīrnamālyakavarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria