Declension table of ?vyākīrnakeśarā

Deva

FeminineSingularDualPlural
Nominativevyākīrnakeśarā vyākīrnakeśare vyākīrnakeśarāḥ
Vocativevyākīrnakeśare vyākīrnakeśare vyākīrnakeśarāḥ
Accusativevyākīrnakeśarām vyākīrnakeśare vyākīrnakeśarāḥ
Instrumentalvyākīrnakeśarayā vyākīrnakeśarābhyām vyākīrnakeśarābhiḥ
Dativevyākīrnakeśarāyai vyākīrnakeśarābhyām vyākīrnakeśarābhyaḥ
Ablativevyākīrnakeśarāyāḥ vyākīrnakeśarābhyām vyākīrnakeśarābhyaḥ
Genitivevyākīrnakeśarāyāḥ vyākīrnakeśarayoḥ vyākīrnakeśarāṇām
Locativevyākīrnakeśarāyām vyākīrnakeśarayoḥ vyākīrnakeśarāsu

Adverb -vyākīrnakeśaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria