Declension table of ?vyākhyeya

Deva

NeuterSingularDualPlural
Nominativevyākhyeyam vyākhyeye vyākhyeyāni
Vocativevyākhyeya vyākhyeye vyākhyeyāni
Accusativevyākhyeyam vyākhyeye vyākhyeyāni
Instrumentalvyākhyeyena vyākhyeyābhyām vyākhyeyaiḥ
Dativevyākhyeyāya vyākhyeyābhyām vyākhyeyebhyaḥ
Ablativevyākhyeyāt vyākhyeyābhyām vyākhyeyebhyaḥ
Genitivevyākhyeyasya vyākhyeyayoḥ vyākhyeyānām
Locativevyākhyeye vyākhyeyayoḥ vyākhyeyeṣu

Compound vyākhyeya -

Adverb -vyākhyeyam -vyākhyeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria