Declension table of ?vyākhyeya

Deva

MasculineSingularDualPlural
Nominativevyākhyeyaḥ vyākhyeyau vyākhyeyāḥ
Vocativevyākhyeya vyākhyeyau vyākhyeyāḥ
Accusativevyākhyeyam vyākhyeyau vyākhyeyān
Instrumentalvyākhyeyena vyākhyeyābhyām vyākhyeyaiḥ vyākhyeyebhiḥ
Dativevyākhyeyāya vyākhyeyābhyām vyākhyeyebhyaḥ
Ablativevyākhyeyāt vyākhyeyābhyām vyākhyeyebhyaḥ
Genitivevyākhyeyasya vyākhyeyayoḥ vyākhyeyānām
Locativevyākhyeye vyākhyeyayoḥ vyākhyeyeṣu

Compound vyākhyeya -

Adverb -vyākhyeyam -vyākhyeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria