Declension table of vyākhyāyukti

Deva

FeminineSingularDualPlural
Nominativevyākhyāyuktiḥ vyākhyāyuktī vyākhyāyuktayaḥ
Vocativevyākhyāyukte vyākhyāyuktī vyākhyāyuktayaḥ
Accusativevyākhyāyuktim vyākhyāyuktī vyākhyāyuktīḥ
Instrumentalvyākhyāyuktyā vyākhyāyuktibhyām vyākhyāyuktibhiḥ
Dativevyākhyāyuktyai vyākhyāyuktaye vyākhyāyuktibhyām vyākhyāyuktibhyaḥ
Ablativevyākhyāyuktyāḥ vyākhyāyukteḥ vyākhyāyuktibhyām vyākhyāyuktibhyaḥ
Genitivevyākhyāyuktyāḥ vyākhyāyukteḥ vyākhyāyuktyoḥ vyākhyāyuktīnām
Locativevyākhyāyuktyām vyākhyāyuktau vyākhyāyuktyoḥ vyākhyāyuktiṣu

Compound vyākhyāyukti -

Adverb -vyākhyāyukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria