Declension table of ?vyākhyāyikā

Deva

FeminineSingularDualPlural
Nominativevyākhyāyikā vyākhyāyike vyākhyāyikāḥ
Vocativevyākhyāyike vyākhyāyike vyākhyāyikāḥ
Accusativevyākhyāyikām vyākhyāyike vyākhyāyikāḥ
Instrumentalvyākhyāyikayā vyākhyāyikābhyām vyākhyāyikābhiḥ
Dativevyākhyāyikāyai vyākhyāyikābhyām vyākhyāyikābhyaḥ
Ablativevyākhyāyikāyāḥ vyākhyāyikābhyām vyākhyāyikābhyaḥ
Genitivevyākhyāyikāyāḥ vyākhyāyikayoḥ vyākhyāyikānām
Locativevyākhyāyikāyām vyākhyāyikayoḥ vyākhyāyikāsu

Adverb -vyākhyāyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria