Declension table of ?vyākhyātavya

Deva

NeuterSingularDualPlural
Nominativevyākhyātavyam vyākhyātavye vyākhyātavyāni
Vocativevyākhyātavya vyākhyātavye vyākhyātavyāni
Accusativevyākhyātavyam vyākhyātavye vyākhyātavyāni
Instrumentalvyākhyātavyena vyākhyātavyābhyām vyākhyātavyaiḥ
Dativevyākhyātavyāya vyākhyātavyābhyām vyākhyātavyebhyaḥ
Ablativevyākhyātavyāt vyākhyātavyābhyām vyākhyātavyebhyaḥ
Genitivevyākhyātavyasya vyākhyātavyayoḥ vyākhyātavyānām
Locativevyākhyātavye vyākhyātavyayoḥ vyākhyātavyeṣu

Compound vyākhyātavya -

Adverb -vyākhyātavyam -vyākhyātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria