Declension table of ?vyākhyāratnāvalī

Deva

FeminineSingularDualPlural
Nominativevyākhyāratnāvalī vyākhyāratnāvalyau vyākhyāratnāvalyaḥ
Vocativevyākhyāratnāvali vyākhyāratnāvalyau vyākhyāratnāvalyaḥ
Accusativevyākhyāratnāvalīm vyākhyāratnāvalyau vyākhyāratnāvalīḥ
Instrumentalvyākhyāratnāvalyā vyākhyāratnāvalībhyām vyākhyāratnāvalībhiḥ
Dativevyākhyāratnāvalyai vyākhyāratnāvalībhyām vyākhyāratnāvalībhyaḥ
Ablativevyākhyāratnāvalyāḥ vyākhyāratnāvalībhyām vyākhyāratnāvalībhyaḥ
Genitivevyākhyāratnāvalyāḥ vyākhyāratnāvalyoḥ vyākhyāratnāvalīnām
Locativevyākhyāratnāvalyām vyākhyāratnāvalyoḥ vyākhyāratnāvalīṣu

Compound vyākhyāratnāvali - vyākhyāratnāvalī -

Adverb -vyākhyāratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria