Declension table of ?vyākhyānayogya

Deva

NeuterSingularDualPlural
Nominativevyākhyānayogyam vyākhyānayogye vyākhyānayogyāni
Vocativevyākhyānayogya vyākhyānayogye vyākhyānayogyāni
Accusativevyākhyānayogyam vyākhyānayogye vyākhyānayogyāni
Instrumentalvyākhyānayogyena vyākhyānayogyābhyām vyākhyānayogyaiḥ
Dativevyākhyānayogyāya vyākhyānayogyābhyām vyākhyānayogyebhyaḥ
Ablativevyākhyānayogyāt vyākhyānayogyābhyām vyākhyānayogyebhyaḥ
Genitivevyākhyānayogyasya vyākhyānayogyayoḥ vyākhyānayogyānām
Locativevyākhyānayogye vyākhyānayogyayoḥ vyākhyānayogyeṣu

Compound vyākhyānayogya -

Adverb -vyākhyānayogyam -vyākhyānayogyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria