Declension table of ?vyākhyānavivaraṇa

Deva

NeuterSingularDualPlural
Nominativevyākhyānavivaraṇam vyākhyānavivaraṇe vyākhyānavivaraṇāni
Vocativevyākhyānavivaraṇa vyākhyānavivaraṇe vyākhyānavivaraṇāni
Accusativevyākhyānavivaraṇam vyākhyānavivaraṇe vyākhyānavivaraṇāni
Instrumentalvyākhyānavivaraṇena vyākhyānavivaraṇābhyām vyākhyānavivaraṇaiḥ
Dativevyākhyānavivaraṇāya vyākhyānavivaraṇābhyām vyākhyānavivaraṇebhyaḥ
Ablativevyākhyānavivaraṇāt vyākhyānavivaraṇābhyām vyākhyānavivaraṇebhyaḥ
Genitivevyākhyānavivaraṇasya vyākhyānavivaraṇayoḥ vyākhyānavivaraṇānām
Locativevyākhyānavivaraṇe vyākhyānavivaraṇayoḥ vyākhyānavivaraṇeṣu

Compound vyākhyānavivaraṇa -

Adverb -vyākhyānavivaraṇam -vyākhyānavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria