Declension table of ?vyākhyānanda

Deva

MasculineSingularDualPlural
Nominativevyākhyānandaḥ vyākhyānandau vyākhyānandāḥ
Vocativevyākhyānanda vyākhyānandau vyākhyānandāḥ
Accusativevyākhyānandam vyākhyānandau vyākhyānandān
Instrumentalvyākhyānandena vyākhyānandābhyām vyākhyānandaiḥ vyākhyānandebhiḥ
Dativevyākhyānandāya vyākhyānandābhyām vyākhyānandebhyaḥ
Ablativevyākhyānandāt vyākhyānandābhyām vyākhyānandebhyaḥ
Genitivevyākhyānandasya vyākhyānandayoḥ vyākhyānandānām
Locativevyākhyānande vyākhyānandayoḥ vyākhyānandeṣu

Compound vyākhyānanda -

Adverb -vyākhyānandam -vyākhyānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria