Declension table of ?vyākhyākusumāvalī

Deva

FeminineSingularDualPlural
Nominativevyākhyākusumāvalī vyākhyākusumāvalyau vyākhyākusumāvalyaḥ
Vocativevyākhyākusumāvali vyākhyākusumāvalyau vyākhyākusumāvalyaḥ
Accusativevyākhyākusumāvalīm vyākhyākusumāvalyau vyākhyākusumāvalīḥ
Instrumentalvyākhyākusumāvalyā vyākhyākusumāvalībhyām vyākhyākusumāvalībhiḥ
Dativevyākhyākusumāvalyai vyākhyākusumāvalībhyām vyākhyākusumāvalībhyaḥ
Ablativevyākhyākusumāvalyāḥ vyākhyākusumāvalībhyām vyākhyākusumāvalībhyaḥ
Genitivevyākhyākusumāvalyāḥ vyākhyākusumāvalyoḥ vyākhyākusumāvalīnām
Locativevyākhyākusumāvalyām vyākhyākusumāvalyoḥ vyākhyākusumāvalīṣu

Compound vyākhyākusumāvali - vyākhyākusumāvalī -

Adverb -vyākhyākusumāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria