Declension table of ?vyākhyāgamya

Deva

NeuterSingularDualPlural
Nominativevyākhyāgamyam vyākhyāgamye vyākhyāgamyāni
Vocativevyākhyāgamya vyākhyāgamye vyākhyāgamyāni
Accusativevyākhyāgamyam vyākhyāgamye vyākhyāgamyāni
Instrumentalvyākhyāgamyena vyākhyāgamyābhyām vyākhyāgamyaiḥ
Dativevyākhyāgamyāya vyākhyāgamyābhyām vyākhyāgamyebhyaḥ
Ablativevyākhyāgamyāt vyākhyāgamyābhyām vyākhyāgamyebhyaḥ
Genitivevyākhyāgamyasya vyākhyāgamyayoḥ vyākhyāgamyānām
Locativevyākhyāgamye vyākhyāgamyayoḥ vyākhyāgamyeṣu

Compound vyākhyāgamya -

Adverb -vyākhyāgamyam -vyākhyāgamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria