Declension table of ?vyākaraṇottara

Deva

MasculineSingularDualPlural
Nominativevyākaraṇottaraḥ vyākaraṇottarau vyākaraṇottarāḥ
Vocativevyākaraṇottara vyākaraṇottarau vyākaraṇottarāḥ
Accusativevyākaraṇottaram vyākaraṇottarau vyākaraṇottarān
Instrumentalvyākaraṇottareṇa vyākaraṇottarābhyām vyākaraṇottaraiḥ vyākaraṇottarebhiḥ
Dativevyākaraṇottarāya vyākaraṇottarābhyām vyākaraṇottarebhyaḥ
Ablativevyākaraṇottarāt vyākaraṇottarābhyām vyākaraṇottarebhyaḥ
Genitivevyākaraṇottarasya vyākaraṇottarayoḥ vyākaraṇottarāṇām
Locativevyākaraṇottare vyākaraṇottarayoḥ vyākaraṇottareṣu

Compound vyākaraṇottara -

Adverb -vyākaraṇottaram -vyākaraṇottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria