Declension table of ?vyākaraṇasiddhā

Deva

FeminineSingularDualPlural
Nominativevyākaraṇasiddhā vyākaraṇasiddhe vyākaraṇasiddhāḥ
Vocativevyākaraṇasiddhe vyākaraṇasiddhe vyākaraṇasiddhāḥ
Accusativevyākaraṇasiddhām vyākaraṇasiddhe vyākaraṇasiddhāḥ
Instrumentalvyākaraṇasiddhayā vyākaraṇasiddhābhyām vyākaraṇasiddhābhiḥ
Dativevyākaraṇasiddhāyai vyākaraṇasiddhābhyām vyākaraṇasiddhābhyaḥ
Ablativevyākaraṇasiddhāyāḥ vyākaraṇasiddhābhyām vyākaraṇasiddhābhyaḥ
Genitivevyākaraṇasiddhāyāḥ vyākaraṇasiddhayoḥ vyākaraṇasiddhānām
Locativevyākaraṇasiddhāyām vyākaraṇasiddhayoḥ vyākaraṇasiddhāsu

Adverb -vyākaraṇasiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria