Declension table of ?vyākaraṇasiddha

Deva

NeuterSingularDualPlural
Nominativevyākaraṇasiddham vyākaraṇasiddhe vyākaraṇasiddhāni
Vocativevyākaraṇasiddha vyākaraṇasiddhe vyākaraṇasiddhāni
Accusativevyākaraṇasiddham vyākaraṇasiddhe vyākaraṇasiddhāni
Instrumentalvyākaraṇasiddhena vyākaraṇasiddhābhyām vyākaraṇasiddhaiḥ
Dativevyākaraṇasiddhāya vyākaraṇasiddhābhyām vyākaraṇasiddhebhyaḥ
Ablativevyākaraṇasiddhāt vyākaraṇasiddhābhyām vyākaraṇasiddhebhyaḥ
Genitivevyākaraṇasiddhasya vyākaraṇasiddhayoḥ vyākaraṇasiddhānām
Locativevyākaraṇasiddhe vyākaraṇasiddhayoḥ vyākaraṇasiddheṣu

Compound vyākaraṇasiddha -

Adverb -vyākaraṇasiddham -vyākaraṇasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria