Declension table of ?vyākaraṇasaṅgraha

Deva

MasculineSingularDualPlural
Nominativevyākaraṇasaṅgrahaḥ vyākaraṇasaṅgrahau vyākaraṇasaṅgrahāḥ
Vocativevyākaraṇasaṅgraha vyākaraṇasaṅgrahau vyākaraṇasaṅgrahāḥ
Accusativevyākaraṇasaṅgraham vyākaraṇasaṅgrahau vyākaraṇasaṅgrahān
Instrumentalvyākaraṇasaṅgraheṇa vyākaraṇasaṅgrahābhyām vyākaraṇasaṅgrahaiḥ vyākaraṇasaṅgrahebhiḥ
Dativevyākaraṇasaṅgrahāya vyākaraṇasaṅgrahābhyām vyākaraṇasaṅgrahebhyaḥ
Ablativevyākaraṇasaṅgrahāt vyākaraṇasaṅgrahābhyām vyākaraṇasaṅgrahebhyaḥ
Genitivevyākaraṇasaṅgrahasya vyākaraṇasaṅgrahayoḥ vyākaraṇasaṅgrahāṇām
Locativevyākaraṇasaṅgrahe vyākaraṇasaṅgrahayoḥ vyākaraṇasaṅgraheṣu

Compound vyākaraṇasaṅgraha -

Adverb -vyākaraṇasaṅgraham -vyākaraṇasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria