Declension table of ?vyākaraṇamūla

Deva

NeuterSingularDualPlural
Nominativevyākaraṇamūlam vyākaraṇamūle vyākaraṇamūlāni
Vocativevyākaraṇamūla vyākaraṇamūle vyākaraṇamūlāni
Accusativevyākaraṇamūlam vyākaraṇamūle vyākaraṇamūlāni
Instrumentalvyākaraṇamūlena vyākaraṇamūlābhyām vyākaraṇamūlaiḥ
Dativevyākaraṇamūlāya vyākaraṇamūlābhyām vyākaraṇamūlebhyaḥ
Ablativevyākaraṇamūlāt vyākaraṇamūlābhyām vyākaraṇamūlebhyaḥ
Genitivevyākaraṇamūlasya vyākaraṇamūlayoḥ vyākaraṇamūlānām
Locativevyākaraṇamūle vyākaraṇamūlayoḥ vyākaraṇamūleṣu

Compound vyākaraṇamūla -

Adverb -vyākaraṇamūlam -vyākaraṇamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria