Declension table of ?vyākaraṇakhaṇḍana

Deva

NeuterSingularDualPlural
Nominativevyākaraṇakhaṇḍanam vyākaraṇakhaṇḍane vyākaraṇakhaṇḍanāni
Vocativevyākaraṇakhaṇḍana vyākaraṇakhaṇḍane vyākaraṇakhaṇḍanāni
Accusativevyākaraṇakhaṇḍanam vyākaraṇakhaṇḍane vyākaraṇakhaṇḍanāni
Instrumentalvyākaraṇakhaṇḍanena vyākaraṇakhaṇḍanābhyām vyākaraṇakhaṇḍanaiḥ
Dativevyākaraṇakhaṇḍanāya vyākaraṇakhaṇḍanābhyām vyākaraṇakhaṇḍanebhyaḥ
Ablativevyākaraṇakhaṇḍanāt vyākaraṇakhaṇḍanābhyām vyākaraṇakhaṇḍanebhyaḥ
Genitivevyākaraṇakhaṇḍanasya vyākaraṇakhaṇḍanayoḥ vyākaraṇakhaṇḍanānām
Locativevyākaraṇakhaṇḍane vyākaraṇakhaṇḍanayoḥ vyākaraṇakhaṇḍaneṣu

Compound vyākaraṇakhaṇḍana -

Adverb -vyākaraṇakhaṇḍanam -vyākaraṇakhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria