Declension table of ?vyākaraṇadīpavyākaraṇa

Deva

NeuterSingularDualPlural
Nominativevyākaraṇadīpavyākaraṇam vyākaraṇadīpavyākaraṇe vyākaraṇadīpavyākaraṇāni
Vocativevyākaraṇadīpavyākaraṇa vyākaraṇadīpavyākaraṇe vyākaraṇadīpavyākaraṇāni
Accusativevyākaraṇadīpavyākaraṇam vyākaraṇadīpavyākaraṇe vyākaraṇadīpavyākaraṇāni
Instrumentalvyākaraṇadīpavyākaraṇena vyākaraṇadīpavyākaraṇābhyām vyākaraṇadīpavyākaraṇaiḥ
Dativevyākaraṇadīpavyākaraṇāya vyākaraṇadīpavyākaraṇābhyām vyākaraṇadīpavyākaraṇebhyaḥ
Ablativevyākaraṇadīpavyākaraṇāt vyākaraṇadīpavyākaraṇābhyām vyākaraṇadīpavyākaraṇebhyaḥ
Genitivevyākaraṇadīpavyākaraṇasya vyākaraṇadīpavyākaraṇayoḥ vyākaraṇadīpavyākaraṇānām
Locativevyākaraṇadīpavyākaraṇe vyākaraṇadīpavyākaraṇayoḥ vyākaraṇadīpavyākaraṇeṣu

Compound vyākaraṇadīpavyākaraṇa -

Adverb -vyākaraṇadīpavyākaraṇam -vyākaraṇadīpavyākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria