Declension table of ?vyākaraṇadīpa

Deva

MasculineSingularDualPlural
Nominativevyākaraṇadīpaḥ vyākaraṇadīpau vyākaraṇadīpāḥ
Vocativevyākaraṇadīpa vyākaraṇadīpau vyākaraṇadīpāḥ
Accusativevyākaraṇadīpam vyākaraṇadīpau vyākaraṇadīpān
Instrumentalvyākaraṇadīpena vyākaraṇadīpābhyām vyākaraṇadīpaiḥ vyākaraṇadīpebhiḥ
Dativevyākaraṇadīpāya vyākaraṇadīpābhyām vyākaraṇadīpebhyaḥ
Ablativevyākaraṇadīpāt vyākaraṇadīpābhyām vyākaraṇadīpebhyaḥ
Genitivevyākaraṇadīpasya vyākaraṇadīpayoḥ vyākaraṇadīpānām
Locativevyākaraṇadīpe vyākaraṇadīpayoḥ vyākaraṇadīpeṣu

Compound vyākaraṇadīpa -

Adverb -vyākaraṇadīpam -vyākaraṇadīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria