Declension table of vyākaraṇāgama

Deva

MasculineSingularDualPlural
Nominativevyākaraṇāgamaḥ vyākaraṇāgamau vyākaraṇāgamāḥ
Vocativevyākaraṇāgama vyākaraṇāgamau vyākaraṇāgamāḥ
Accusativevyākaraṇāgamam vyākaraṇāgamau vyākaraṇāgamān
Instrumentalvyākaraṇāgamena vyākaraṇāgamābhyām vyākaraṇāgamaiḥ vyākaraṇāgamebhiḥ
Dativevyākaraṇāgamāya vyākaraṇāgamābhyām vyākaraṇāgamebhyaḥ
Ablativevyākaraṇāgamāt vyākaraṇāgamābhyām vyākaraṇāgamebhyaḥ
Genitivevyākaraṇāgamasya vyākaraṇāgamayoḥ vyākaraṇāgamānām
Locativevyākaraṇāgame vyākaraṇāgamayoḥ vyākaraṇāgameṣu

Compound vyākaraṇāgama -

Adverb -vyākaraṇāgamam -vyākaraṇāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria