Declension table of ?vyākaraṇaḍhuṇḍhikā

Deva

FeminineSingularDualPlural
Nominativevyākaraṇaḍhuṇḍhikā vyākaraṇaḍhuṇḍhike vyākaraṇaḍhuṇḍhikāḥ
Vocativevyākaraṇaḍhuṇḍhike vyākaraṇaḍhuṇḍhike vyākaraṇaḍhuṇḍhikāḥ
Accusativevyākaraṇaḍhuṇḍhikām vyākaraṇaḍhuṇḍhike vyākaraṇaḍhuṇḍhikāḥ
Instrumentalvyākaraṇaḍhuṇḍhikayā vyākaraṇaḍhuṇḍhikābhyām vyākaraṇaḍhuṇḍhikābhiḥ
Dativevyākaraṇaḍhuṇḍhikāyai vyākaraṇaḍhuṇḍhikābhyām vyākaraṇaḍhuṇḍhikābhyaḥ
Ablativevyākaraṇaḍhuṇḍhikāyāḥ vyākaraṇaḍhuṇḍhikābhyām vyākaraṇaḍhuṇḍhikābhyaḥ
Genitivevyākaraṇaḍhuṇḍhikāyāḥ vyākaraṇaḍhuṇḍhikayoḥ vyākaraṇaḍhuṇḍhikānām
Locativevyākaraṇaḍhuṇḍhikāyām vyākaraṇaḍhuṇḍhikayoḥ vyākaraṇaḍhuṇḍhikāsu

Adverb -vyākaraṇaḍhuṇḍhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria