Declension table of ?vyākarṣaṇa

Deva

NeuterSingularDualPlural
Nominativevyākarṣaṇam vyākarṣaṇe vyākarṣaṇāni
Vocativevyākarṣaṇa vyākarṣaṇe vyākarṣaṇāni
Accusativevyākarṣaṇam vyākarṣaṇe vyākarṣaṇāni
Instrumentalvyākarṣaṇena vyākarṣaṇābhyām vyākarṣaṇaiḥ
Dativevyākarṣaṇāya vyākarṣaṇābhyām vyākarṣaṇebhyaḥ
Ablativevyākarṣaṇāt vyākarṣaṇābhyām vyākarṣaṇebhyaḥ
Genitivevyākarṣaṇasya vyākarṣaṇayoḥ vyākarṣaṇānām
Locativevyākarṣaṇe vyākarṣaṇayoḥ vyākarṣaṇeṣu

Compound vyākarṣaṇa -

Adverb -vyākarṣaṇam -vyākarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria