Declension table of ?vyākṣobha

Deva

MasculineSingularDualPlural
Nominativevyākṣobhaḥ vyākṣobhau vyākṣobhāḥ
Vocativevyākṣobha vyākṣobhau vyākṣobhāḥ
Accusativevyākṣobham vyākṣobhau vyākṣobhān
Instrumentalvyākṣobheṇa vyākṣobhābhyām vyākṣobhaiḥ vyākṣobhebhiḥ
Dativevyākṣobhāya vyākṣobhābhyām vyākṣobhebhyaḥ
Ablativevyākṣobhāt vyākṣobhābhyām vyākṣobhebhyaḥ
Genitivevyākṣobhasya vyākṣobhayoḥ vyākṣobhāṇām
Locativevyākṣobhe vyākṣobhayoḥ vyākṣobheṣu

Compound vyākṣobha -

Adverb -vyākṣobham -vyākṣobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria