Declension table of ?vyākṣiptamanasā

Deva

FeminineSingularDualPlural
Nominativevyākṣiptamanasā vyākṣiptamanase vyākṣiptamanasāḥ
Vocativevyākṣiptamanase vyākṣiptamanase vyākṣiptamanasāḥ
Accusativevyākṣiptamanasām vyākṣiptamanase vyākṣiptamanasāḥ
Instrumentalvyākṣiptamanasayā vyākṣiptamanasābhyām vyākṣiptamanasābhiḥ
Dativevyākṣiptamanasāyai vyākṣiptamanasābhyām vyākṣiptamanasābhyaḥ
Ablativevyākṣiptamanasāyāḥ vyākṣiptamanasābhyām vyākṣiptamanasābhyaḥ
Genitivevyākṣiptamanasāyāḥ vyākṣiptamanasayoḥ vyākṣiptamanasānām
Locativevyākṣiptamanasāyām vyākṣiptamanasayoḥ vyākṣiptamanasāsu

Adverb -vyākṣiptamanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria