Declension table of ?vyākṣiptamanas

Deva

NeuterSingularDualPlural
Nominativevyākṣiptamanaḥ vyākṣiptamanasī vyākṣiptamanāṃsi
Vocativevyākṣiptamanaḥ vyākṣiptamanasī vyākṣiptamanāṃsi
Accusativevyākṣiptamanaḥ vyākṣiptamanasī vyākṣiptamanāṃsi
Instrumentalvyākṣiptamanasā vyākṣiptamanobhyām vyākṣiptamanobhiḥ
Dativevyākṣiptamanase vyākṣiptamanobhyām vyākṣiptamanobhyaḥ
Ablativevyākṣiptamanasaḥ vyākṣiptamanobhyām vyākṣiptamanobhyaḥ
Genitivevyākṣiptamanasaḥ vyākṣiptamanasoḥ vyākṣiptamanasām
Locativevyākṣiptamanasi vyākṣiptamanasoḥ vyākṣiptamanaḥsu

Compound vyākṣiptamanas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria