Declension table of ?vyākṣiptahṛdayā

Deva

FeminineSingularDualPlural
Nominativevyākṣiptahṛdayā vyākṣiptahṛdaye vyākṣiptahṛdayāḥ
Vocativevyākṣiptahṛdaye vyākṣiptahṛdaye vyākṣiptahṛdayāḥ
Accusativevyākṣiptahṛdayām vyākṣiptahṛdaye vyākṣiptahṛdayāḥ
Instrumentalvyākṣiptahṛdayayā vyākṣiptahṛdayābhyām vyākṣiptahṛdayābhiḥ
Dativevyākṣiptahṛdayāyai vyākṣiptahṛdayābhyām vyākṣiptahṛdayābhyaḥ
Ablativevyākṣiptahṛdayāyāḥ vyākṣiptahṛdayābhyām vyākṣiptahṛdayābhyaḥ
Genitivevyākṣiptahṛdayāyāḥ vyākṣiptahṛdayayoḥ vyākṣiptahṛdayānām
Locativevyākṣiptahṛdayāyām vyākṣiptahṛdayayoḥ vyākṣiptahṛdayāsu

Adverb -vyākṣiptahṛdayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria