Declension table of ?vyākṣiptā

Deva

FeminineSingularDualPlural
Nominativevyākṣiptā vyākṣipte vyākṣiptāḥ
Vocativevyākṣipte vyākṣipte vyākṣiptāḥ
Accusativevyākṣiptām vyākṣipte vyākṣiptāḥ
Instrumentalvyākṣiptayā vyākṣiptābhyām vyākṣiptābhiḥ
Dativevyākṣiptāyai vyākṣiptābhyām vyākṣiptābhyaḥ
Ablativevyākṣiptāyāḥ vyākṣiptābhyām vyākṣiptābhyaḥ
Genitivevyākṣiptāyāḥ vyākṣiptayoḥ vyākṣiptānām
Locativevyākṣiptāyām vyākṣiptayoḥ vyākṣiptāsu

Adverb -vyākṣiptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria