Declension table of ?vyākṣipta

Deva

NeuterSingularDualPlural
Nominativevyākṣiptam vyākṣipte vyākṣiptāni
Vocativevyākṣipta vyākṣipte vyākṣiptāni
Accusativevyākṣiptam vyākṣipte vyākṣiptāni
Instrumentalvyākṣiptena vyākṣiptābhyām vyākṣiptaiḥ
Dativevyākṣiptāya vyākṣiptābhyām vyākṣiptebhyaḥ
Ablativevyākṣiptāt vyākṣiptābhyām vyākṣiptebhyaḥ
Genitivevyākṣiptasya vyākṣiptayoḥ vyākṣiptānām
Locativevyākṣipte vyākṣiptayoḥ vyākṣipteṣu

Compound vyākṣipta -

Adverb -vyākṣiptam -vyākṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria