Declension table of ?vyākṣepiṇī

Deva

FeminineSingularDualPlural
Nominativevyākṣepiṇī vyākṣepiṇyau vyākṣepiṇyaḥ
Vocativevyākṣepiṇi vyākṣepiṇyau vyākṣepiṇyaḥ
Accusativevyākṣepiṇīm vyākṣepiṇyau vyākṣepiṇīḥ
Instrumentalvyākṣepiṇyā vyākṣepiṇībhyām vyākṣepiṇībhiḥ
Dativevyākṣepiṇyai vyākṣepiṇībhyām vyākṣepiṇībhyaḥ
Ablativevyākṣepiṇyāḥ vyākṣepiṇībhyām vyākṣepiṇībhyaḥ
Genitivevyākṣepiṇyāḥ vyākṣepiṇyoḥ vyākṣepiṇīnām
Locativevyākṣepiṇyām vyākṣepiṇyoḥ vyākṣepiṇīṣu

Compound vyākṣepiṇi - vyākṣepiṇī -

Adverb -vyākṣepiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria