Declension table of ?vyākṣepa

Deva

MasculineSingularDualPlural
Nominativevyākṣepaḥ vyākṣepau vyākṣepāḥ
Vocativevyākṣepa vyākṣepau vyākṣepāḥ
Accusativevyākṣepam vyākṣepau vyākṣepān
Instrumentalvyākṣepeṇa vyākṣepābhyām vyākṣepaiḥ vyākṣepebhiḥ
Dativevyākṣepāya vyākṣepābhyām vyākṣepebhyaḥ
Ablativevyākṣepāt vyākṣepābhyām vyākṣepebhyaḥ
Genitivevyākṣepasya vyākṣepayoḥ vyākṣepāṇām
Locativevyākṣepe vyākṣepayoḥ vyākṣepeṣu

Compound vyākṣepa -

Adverb -vyākṣepam -vyākṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria