Declension table of vyākṛta

Deva

MasculineSingularDualPlural
Nominativevyākṛtaḥ vyākṛtau vyākṛtāḥ
Vocativevyākṛta vyākṛtau vyākṛtāḥ
Accusativevyākṛtam vyākṛtau vyākṛtān
Instrumentalvyākṛtena vyākṛtābhyām vyākṛtaiḥ vyākṛtebhiḥ
Dativevyākṛtāya vyākṛtābhyām vyākṛtebhyaḥ
Ablativevyākṛtāt vyākṛtābhyām vyākṛtebhyaḥ
Genitivevyākṛtasya vyākṛtayoḥ vyākṛtānām
Locativevyākṛte vyākṛtayoḥ vyākṛteṣu

Compound vyākṛta -

Adverb -vyākṛtam -vyākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria