Declension table of ?vyākṛṣṭa

Deva

NeuterSingularDualPlural
Nominativevyākṛṣṭam vyākṛṣṭe vyākṛṣṭāni
Vocativevyākṛṣṭa vyākṛṣṭe vyākṛṣṭāni
Accusativevyākṛṣṭam vyākṛṣṭe vyākṛṣṭāni
Instrumentalvyākṛṣṭena vyākṛṣṭābhyām vyākṛṣṭaiḥ
Dativevyākṛṣṭāya vyākṛṣṭābhyām vyākṛṣṭebhyaḥ
Ablativevyākṛṣṭāt vyākṛṣṭābhyām vyākṛṣṭebhyaḥ
Genitivevyākṛṣṭasya vyākṛṣṭayoḥ vyākṛṣṭānām
Locativevyākṛṣṭe vyākṛṣṭayoḥ vyākṛṣṭeṣu

Compound vyākṛṣṭa -

Adverb -vyākṛṣṭam -vyākṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria