Declension table of ?vyājīkaraṇa

Deva

NeuterSingularDualPlural
Nominativevyājīkaraṇam vyājīkaraṇe vyājīkaraṇāni
Vocativevyājīkaraṇa vyājīkaraṇe vyājīkaraṇāni
Accusativevyājīkaraṇam vyājīkaraṇe vyājīkaraṇāni
Instrumentalvyājīkaraṇena vyājīkaraṇābhyām vyājīkaraṇaiḥ
Dativevyājīkaraṇāya vyājīkaraṇābhyām vyājīkaraṇebhyaḥ
Ablativevyājīkaraṇāt vyājīkaraṇābhyām vyājīkaraṇebhyaḥ
Genitivevyājīkaraṇasya vyājīkaraṇayoḥ vyājīkaraṇānām
Locativevyājīkaraṇe vyājīkaraṇayoḥ vyājīkaraṇeṣu

Compound vyājīkaraṇa -

Adverb -vyājīkaraṇam -vyājīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria