Declension table of ?vyājaviṣṇu

Deva

MasculineSingularDualPlural
Nominativevyājaviṣṇuḥ vyājaviṣṇū vyājaviṣṇavaḥ
Vocativevyājaviṣṇo vyājaviṣṇū vyājaviṣṇavaḥ
Accusativevyājaviṣṇum vyājaviṣṇū vyājaviṣṇūn
Instrumentalvyājaviṣṇunā vyājaviṣṇubhyām vyājaviṣṇubhiḥ
Dativevyājaviṣṇave vyājaviṣṇubhyām vyājaviṣṇubhyaḥ
Ablativevyājaviṣṇoḥ vyājaviṣṇubhyām vyājaviṣṇubhyaḥ
Genitivevyājaviṣṇoḥ vyājaviṣṇvoḥ vyājaviṣṇūnām
Locativevyājaviṣṇau vyājaviṣṇvoḥ vyājaviṣṇuṣu

Compound vyājaviṣṇu -

Adverb -vyājaviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria